कारकप्रकरणम् डाउनलोड करें

सकलज्ञानविज्ञानमूला संस्कृतभाषा विश्वभाषा जननी विद्यते। उत्तराखण्डराज्ये इयं द्वितीयराजभाषात्वेन समादृता। अतोऽस्याः भाषायाः प्रचार-प्रसाराय गुरुकुल-कांगड़ी-विश्वविद्यालयस्य संस्कृतविभागेन काले काले नैके कार्यक्रमाः आयोज्यन्ते। अस्मिन्नेव उपक्रमे संस्कृतजिज्ञासूनां संस्कृतभाषाप्रावीण्यं प्रवर्धयितुम् अन्तर्जालीया कारकविषया सप्तदिवसीया कार्यशालैका अस्मद्विभागेन समायोज्यते। तत्र भवदीया सहभागिता सादरं प्रार्थ्यते।

विषयः- कारकप्रकरणम्

दिनाङ्कः – २२-२८.०६.२०२०

प्रातः ११:०० वादनात् १२:१५ पर्यन्तम्

पञ्जीकरणसङ्केतः– यहाँ क्लिक करें

कार्यशालायां भागग्रहणाय २१.०६.२०२० दिनाङ्के ०५ वादनपर्यन्तमवश्यमेव पञ्जीकरणं कर्त्तव्यम्।

सम्पर्कसूत्रम्- ९९३८०९०९४९; ९७१९११३०८०

 

सप्तदिवसीया कारकविषया कार्यशाला-1

Share This